Declension table of ?śattavya

Deva

MasculineSingularDualPlural
Nominativeśattavyaḥ śattavyau śattavyāḥ
Vocativeśattavya śattavyau śattavyāḥ
Accusativeśattavyam śattavyau śattavyān
Instrumentalśattavyena śattavyābhyām śattavyaiḥ śattavyebhiḥ
Dativeśattavyāya śattavyābhyām śattavyebhyaḥ
Ablativeśattavyāt śattavyābhyām śattavyebhyaḥ
Genitiveśattavyasya śattavyayoḥ śattavyānām
Locativeśattavye śattavyayoḥ śattavyeṣu

Compound śattavya -

Adverb -śattavyam -śattavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria