Conjugation tables of śaṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśaṃsāmi śaṃsāvaḥ śaṃsāmaḥ
Secondśaṃsasi śaṃsathaḥ śaṃsatha
Thirdśaṃsati śaṃsataḥ śaṃsanti


PassiveSingularDualPlural
Firstśasye śasyāvahe śasyāmahe
Secondśasyase śasyethe śasyadhve
Thirdśasyate śasyete śasyante


Imperfect

ActiveSingularDualPlural
Firstaśaṃsam aśaṃsāva aśaṃsāma
Secondaśaṃsaḥ aśaṃsatam aśaṃsata
Thirdaśaṃsat aśaṃsatām aśaṃsan


PassiveSingularDualPlural
Firstaśasye aśasyāvahi aśasyāmahi
Secondaśasyathāḥ aśasyethām aśasyadhvam
Thirdaśasyata aśasyetām aśasyanta


Optative

ActiveSingularDualPlural
Firstśaṃseyam śaṃseva śaṃsema
Secondśaṃseḥ śaṃsetam śaṃseta
Thirdśaṃset śaṃsetām śaṃseyuḥ


PassiveSingularDualPlural
Firstśasyeya śasyevahi śasyemahi
Secondśasyethāḥ śasyeyāthām śasyedhvam
Thirdśasyeta śasyeyātām śasyeran


Imperative

ActiveSingularDualPlural
Firstśaṃsāni śaṃsāva śaṃsāma
Secondśaṃsa śaṃsatam śaṃsata
Thirdśaṃsatu śaṃsatām śaṃsantu


PassiveSingularDualPlural
Firstśasyai śasyāvahai śasyāmahai
Secondśasyasva śasyethām śasyadhvam
Thirdśasyatām śasyetām śasyantām


Future

ActiveSingularDualPlural
Firstśaṃsiṣyāmi śaṃsiṣyāvaḥ śaṃsiṣyāmaḥ
Secondśaṃsiṣyasi śaṃsiṣyathaḥ śaṃsiṣyatha
Thirdśaṃsiṣyati śaṃsiṣyataḥ śaṃsiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstśastāsmi śastāsvaḥ śastāsmaḥ
Secondśastāsi śastāsthaḥ śastāstha
Thirdśastā śastārau śastāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśaṃsa śaśaṃsiva śaśaṃsima
Secondśaśaṃsitha śaśaṃsathuḥ śaśaṃsa
Thirdśaśaṃsa śaśaṃsatuḥ śaśaṃsuḥ


Benedictive

ActiveSingularDualPlural
Firstśasyāsam śasyāsva śasyāsma
Secondśasyāḥ śasyāstam śasyāsta
Thirdśasyāt śasyāstām śasyāsuḥ

Participles

Past Passive Participle
śasta m. n. śastā f.

Past Active Participle
śastavat m. n. śastavatī f.

Present Active Participle
śaṃsat m. n. śaṃsantī f.

Present Passive Participle
śasyamāna m. n. śasyamānā f.

Future Active Participle
śaṃsiṣyat m. n. śaṃsiṣyantī f.

Future Passive Participle
śastavya m. n. śastavyā f.

Future Passive Participle
śaṃsya m. n. śaṃsyā f.

Future Passive Participle
śaṃsanīya m. n. śaṃsanīyā f.

Future Passive Participle
śasya m. n. śasyā f.

Perfect Active Participle
śaśaṃsvas m. n. śaśaṃsuṣī f.

Indeclinable forms

Infinitive
śastum

Absolutive
śastvā

Absolutive
śaṃsitvā

Absolutive
-śasya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśaṃsayāmi śaṃsayāvaḥ śaṃsayāmaḥ
Secondśaṃsayasi śaṃsayathaḥ śaṃsayatha
Thirdśaṃsayati śaṃsayataḥ śaṃsayanti


MiddleSingularDualPlural
Firstśaṃsaye śaṃsayāvahe śaṃsayāmahe
Secondśaṃsayase śaṃsayethe śaṃsayadhve
Thirdśaṃsayate śaṃsayete śaṃsayante


PassiveSingularDualPlural
Firstśaṃsye śaṃsyāvahe śaṃsyāmahe
Secondśaṃsyase śaṃsyethe śaṃsyadhve
Thirdśaṃsyate śaṃsyete śaṃsyante


Imperfect

ActiveSingularDualPlural
Firstaśaṃsayam aśaṃsayāva aśaṃsayāma
Secondaśaṃsayaḥ aśaṃsayatam aśaṃsayata
Thirdaśaṃsayat aśaṃsayatām aśaṃsayan


MiddleSingularDualPlural
Firstaśaṃsaye aśaṃsayāvahi aśaṃsayāmahi
Secondaśaṃsayathāḥ aśaṃsayethām aśaṃsayadhvam
Thirdaśaṃsayata aśaṃsayetām aśaṃsayanta


PassiveSingularDualPlural
Firstaśaṃsye aśaṃsyāvahi aśaṃsyāmahi
Secondaśaṃsyathāḥ aśaṃsyethām aśaṃsyadhvam
Thirdaśaṃsyata aśaṃsyetām aśaṃsyanta


Optative

ActiveSingularDualPlural
Firstśaṃsayeyam śaṃsayeva śaṃsayema
Secondśaṃsayeḥ śaṃsayetam śaṃsayeta
Thirdśaṃsayet śaṃsayetām śaṃsayeyuḥ


MiddleSingularDualPlural
Firstśaṃsayeya śaṃsayevahi śaṃsayemahi
Secondśaṃsayethāḥ śaṃsayeyāthām śaṃsayedhvam
Thirdśaṃsayeta śaṃsayeyātām śaṃsayeran


PassiveSingularDualPlural
Firstśaṃsyeya śaṃsyevahi śaṃsyemahi
Secondśaṃsyethāḥ śaṃsyeyāthām śaṃsyedhvam
Thirdśaṃsyeta śaṃsyeyātām śaṃsyeran


Imperative

ActiveSingularDualPlural
Firstśaṃsayāni śaṃsayāva śaṃsayāma
Secondśaṃsaya śaṃsayatam śaṃsayata
Thirdśaṃsayatu śaṃsayatām śaṃsayantu


MiddleSingularDualPlural
Firstśaṃsayai śaṃsayāvahai śaṃsayāmahai
Secondśaṃsayasva śaṃsayethām śaṃsayadhvam
Thirdśaṃsayatām śaṃsayetām śaṃsayantām


PassiveSingularDualPlural
Firstśaṃsyai śaṃsyāvahai śaṃsyāmahai
Secondśaṃsyasva śaṃsyethām śaṃsyadhvam
Thirdśaṃsyatām śaṃsyetām śaṃsyantām


Future

ActiveSingularDualPlural
Firstśaṃsayiṣyāmi śaṃsayiṣyāvaḥ śaṃsayiṣyāmaḥ
Secondśaṃsayiṣyasi śaṃsayiṣyathaḥ śaṃsayiṣyatha
Thirdśaṃsayiṣyati śaṃsayiṣyataḥ śaṃsayiṣyanti


MiddleSingularDualPlural
Firstśaṃsayiṣye śaṃsayiṣyāvahe śaṃsayiṣyāmahe
Secondśaṃsayiṣyase śaṃsayiṣyethe śaṃsayiṣyadhve
Thirdśaṃsayiṣyate śaṃsayiṣyete śaṃsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśaṃsayitāsmi śaṃsayitāsvaḥ śaṃsayitāsmaḥ
Secondśaṃsayitāsi śaṃsayitāsthaḥ śaṃsayitāstha
Thirdśaṃsayitā śaṃsayitārau śaṃsayitāraḥ

Participles

Past Passive Participle
śaṃsita m. n. śaṃsitā f.

Past Active Participle
śaṃsitavat m. n. śaṃsitavatī f.

Present Active Participle
śaṃsayat m. n. śaṃsayantī f.

Present Middle Participle
śaṃsayamāna m. n. śaṃsayamānā f.

Present Passive Participle
śaṃsyamāna m. n. śaṃsyamānā f.

Future Active Participle
śaṃsayiṣyat m. n. śaṃsayiṣyantī f.

Future Middle Participle
śaṃsayiṣyamāṇa m. n. śaṃsayiṣyamāṇā f.

Future Passive Participle
śaṃsya m. n. śaṃsyā f.

Future Passive Participle
śaṃsanīya m. n. śaṃsanīyā f.

Future Passive Participle
śaṃsayitavya m. n. śaṃsayitavyā f.

Indeclinable forms

Infinitive
śaṃsayitum

Absolutive
śaṃsayitvā

Absolutive
-śaṃsya

Periphrastic Perfect
śaṃsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria