Declension table of ?śaṃsayantī

Deva

FeminineSingularDualPlural
Nominativeśaṃsayantī śaṃsayantyau śaṃsayantyaḥ
Vocativeśaṃsayanti śaṃsayantyau śaṃsayantyaḥ
Accusativeśaṃsayantīm śaṃsayantyau śaṃsayantīḥ
Instrumentalśaṃsayantyā śaṃsayantībhyām śaṃsayantībhiḥ
Dativeśaṃsayantyai śaṃsayantībhyām śaṃsayantībhyaḥ
Ablativeśaṃsayantyāḥ śaṃsayantībhyām śaṃsayantībhyaḥ
Genitiveśaṃsayantyāḥ śaṃsayantyoḥ śaṃsayantīnām
Locativeśaṃsayantyām śaṃsayantyoḥ śaṃsayantīṣu

Compound śaṃsayanti - śaṃsayantī -

Adverb -śaṃsayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria