Declension table of ?śaṃsat

Deva

NeuterSingularDualPlural
Nominativeśaṃsat śaṃsantī śaṃsatī śaṃsanti
Vocativeśaṃsat śaṃsantī śaṃsatī śaṃsanti
Accusativeśaṃsat śaṃsantī śaṃsatī śaṃsanti
Instrumentalśaṃsatā śaṃsadbhyām śaṃsadbhiḥ
Dativeśaṃsate śaṃsadbhyām śaṃsadbhyaḥ
Ablativeśaṃsataḥ śaṃsadbhyām śaṃsadbhyaḥ
Genitiveśaṃsataḥ śaṃsatoḥ śaṃsatām
Locativeśaṃsati śaṃsatoḥ śaṃsatsu

Adverb -śaṃsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria