Declension table of ?śaṃsayamāna

Deva

MasculineSingularDualPlural
Nominativeśaṃsayamānaḥ śaṃsayamānau śaṃsayamānāḥ
Vocativeśaṃsayamāna śaṃsayamānau śaṃsayamānāḥ
Accusativeśaṃsayamānam śaṃsayamānau śaṃsayamānān
Instrumentalśaṃsayamānena śaṃsayamānābhyām śaṃsayamānaiḥ śaṃsayamānebhiḥ
Dativeśaṃsayamānāya śaṃsayamānābhyām śaṃsayamānebhyaḥ
Ablativeśaṃsayamānāt śaṃsayamānābhyām śaṃsayamānebhyaḥ
Genitiveśaṃsayamānasya śaṃsayamānayoḥ śaṃsayamānānām
Locativeśaṃsayamāne śaṃsayamānayoḥ śaṃsayamāneṣu

Compound śaṃsayamāna -

Adverb -śaṃsayamānam -śaṃsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria