Declension table of ?śaśaṃsuṣī

Deva

FeminineSingularDualPlural
Nominativeśaśaṃsuṣī śaśaṃsuṣyau śaśaṃsuṣyaḥ
Vocativeśaśaṃsuṣi śaśaṃsuṣyau śaśaṃsuṣyaḥ
Accusativeśaśaṃsuṣīm śaśaṃsuṣyau śaśaṃsuṣīḥ
Instrumentalśaśaṃsuṣyā śaśaṃsuṣībhyām śaśaṃsuṣībhiḥ
Dativeśaśaṃsuṣyai śaśaṃsuṣībhyām śaśaṃsuṣībhyaḥ
Ablativeśaśaṃsuṣyāḥ śaśaṃsuṣībhyām śaśaṃsuṣībhyaḥ
Genitiveśaśaṃsuṣyāḥ śaśaṃsuṣyoḥ śaśaṃsuṣīṇām
Locativeśaśaṃsuṣyām śaśaṃsuṣyoḥ śaśaṃsuṣīṣu

Compound śaśaṃsuṣi - śaśaṃsuṣī -

Adverb -śaśaṃsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria