Declension table of ?śaṃsat

Deva

MasculineSingularDualPlural
Nominativeśaṃsan śaṃsantau śaṃsantaḥ
Vocativeśaṃsan śaṃsantau śaṃsantaḥ
Accusativeśaṃsantam śaṃsantau śaṃsataḥ
Instrumentalśaṃsatā śaṃsadbhyām śaṃsadbhiḥ
Dativeśaṃsate śaṃsadbhyām śaṃsadbhyaḥ
Ablativeśaṃsataḥ śaṃsadbhyām śaṃsadbhyaḥ
Genitiveśaṃsataḥ śaṃsatoḥ śaṃsatām
Locativeśaṃsati śaṃsatoḥ śaṃsatsu

Compound śaṃsat -

Adverb -śaṃsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria