Declension table of ?śaṃsiṣyat

Deva

NeuterSingularDualPlural
Nominativeśaṃsiṣyat śaṃsiṣyantī śaṃsiṣyatī śaṃsiṣyanti
Vocativeśaṃsiṣyat śaṃsiṣyantī śaṃsiṣyatī śaṃsiṣyanti
Accusativeśaṃsiṣyat śaṃsiṣyantī śaṃsiṣyatī śaṃsiṣyanti
Instrumentalśaṃsiṣyatā śaṃsiṣyadbhyām śaṃsiṣyadbhiḥ
Dativeśaṃsiṣyate śaṃsiṣyadbhyām śaṃsiṣyadbhyaḥ
Ablativeśaṃsiṣyataḥ śaṃsiṣyadbhyām śaṃsiṣyadbhyaḥ
Genitiveśaṃsiṣyataḥ śaṃsiṣyatoḥ śaṃsiṣyatām
Locativeśaṃsiṣyati śaṃsiṣyatoḥ śaṃsiṣyatsu

Adverb -śaṃsiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria