Declension table of ?śaṃsayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśaṃsayiṣyat śaṃsayiṣyantī śaṃsayiṣyatī śaṃsayiṣyanti
Vocativeśaṃsayiṣyat śaṃsayiṣyantī śaṃsayiṣyatī śaṃsayiṣyanti
Accusativeśaṃsayiṣyat śaṃsayiṣyantī śaṃsayiṣyatī śaṃsayiṣyanti
Instrumentalśaṃsayiṣyatā śaṃsayiṣyadbhyām śaṃsayiṣyadbhiḥ
Dativeśaṃsayiṣyate śaṃsayiṣyadbhyām śaṃsayiṣyadbhyaḥ
Ablativeśaṃsayiṣyataḥ śaṃsayiṣyadbhyām śaṃsayiṣyadbhyaḥ
Genitiveśaṃsayiṣyataḥ śaṃsayiṣyatoḥ śaṃsayiṣyatām
Locativeśaṃsayiṣyati śaṃsayiṣyatoḥ śaṃsayiṣyatsu

Adverb -śaṃsayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria