Declension table of ?śastavat

Deva

MasculineSingularDualPlural
Nominativeśastavān śastavantau śastavantaḥ
Vocativeśastavan śastavantau śastavantaḥ
Accusativeśastavantam śastavantau śastavataḥ
Instrumentalśastavatā śastavadbhyām śastavadbhiḥ
Dativeśastavate śastavadbhyām śastavadbhyaḥ
Ablativeśastavataḥ śastavadbhyām śastavadbhyaḥ
Genitiveśastavataḥ śastavatoḥ śastavatām
Locativeśastavati śastavatoḥ śastavatsu

Compound śastavat -

Adverb -śastavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria