Declension table of ?śaṃsiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśaṃsiṣyantī śaṃsiṣyantyau śaṃsiṣyantyaḥ
Vocativeśaṃsiṣyanti śaṃsiṣyantyau śaṃsiṣyantyaḥ
Accusativeśaṃsiṣyantīm śaṃsiṣyantyau śaṃsiṣyantīḥ
Instrumentalśaṃsiṣyantyā śaṃsiṣyantībhyām śaṃsiṣyantībhiḥ
Dativeśaṃsiṣyantyai śaṃsiṣyantībhyām śaṃsiṣyantībhyaḥ
Ablativeśaṃsiṣyantyāḥ śaṃsiṣyantībhyām śaṃsiṣyantībhyaḥ
Genitiveśaṃsiṣyantyāḥ śaṃsiṣyantyoḥ śaṃsiṣyantīnām
Locativeśaṃsiṣyantyām śaṃsiṣyantyoḥ śaṃsiṣyantīṣu

Compound śaṃsiṣyanti - śaṃsiṣyantī -

Adverb -śaṃsiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria