Declension table of ?śaṃsayitavyā

Deva

FeminineSingularDualPlural
Nominativeśaṃsayitavyā śaṃsayitavye śaṃsayitavyāḥ
Vocativeśaṃsayitavye śaṃsayitavye śaṃsayitavyāḥ
Accusativeśaṃsayitavyām śaṃsayitavye śaṃsayitavyāḥ
Instrumentalśaṃsayitavyayā śaṃsayitavyābhyām śaṃsayitavyābhiḥ
Dativeśaṃsayitavyāyai śaṃsayitavyābhyām śaṃsayitavyābhyaḥ
Ablativeśaṃsayitavyāyāḥ śaṃsayitavyābhyām śaṃsayitavyābhyaḥ
Genitiveśaṃsayitavyāyāḥ śaṃsayitavyayoḥ śaṃsayitavyānām
Locativeśaṃsayitavyāyām śaṃsayitavyayoḥ śaṃsayitavyāsu

Adverb -śaṃsayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria