Declension table of ?śaṃsyamāna

Deva

NeuterSingularDualPlural
Nominativeśaṃsyamānam śaṃsyamāne śaṃsyamānāni
Vocativeśaṃsyamāna śaṃsyamāne śaṃsyamānāni
Accusativeśaṃsyamānam śaṃsyamāne śaṃsyamānāni
Instrumentalśaṃsyamānena śaṃsyamānābhyām śaṃsyamānaiḥ
Dativeśaṃsyamānāya śaṃsyamānābhyām śaṃsyamānebhyaḥ
Ablativeśaṃsyamānāt śaṃsyamānābhyām śaṃsyamānebhyaḥ
Genitiveśaṃsyamānasya śaṃsyamānayoḥ śaṃsyamānānām
Locativeśaṃsyamāne śaṃsyamānayoḥ śaṃsyamāneṣu

Compound śaṃsyamāna -

Adverb -śaṃsyamānam -śaṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria