Declension table of ?śaṃsitavatī

Deva

FeminineSingularDualPlural
Nominativeśaṃsitavatī śaṃsitavatyau śaṃsitavatyaḥ
Vocativeśaṃsitavati śaṃsitavatyau śaṃsitavatyaḥ
Accusativeśaṃsitavatīm śaṃsitavatyau śaṃsitavatīḥ
Instrumentalśaṃsitavatyā śaṃsitavatībhyām śaṃsitavatībhiḥ
Dativeśaṃsitavatyai śaṃsitavatībhyām śaṃsitavatībhyaḥ
Ablativeśaṃsitavatyāḥ śaṃsitavatībhyām śaṃsitavatībhyaḥ
Genitiveśaṃsitavatyāḥ śaṃsitavatyoḥ śaṃsitavatīnām
Locativeśaṃsitavatyām śaṃsitavatyoḥ śaṃsitavatīṣu

Compound śaṃsitavati - śaṃsitavatī -

Adverb -śaṃsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria