Declension table of ?śaṃsyamāna

Deva

MasculineSingularDualPlural
Nominativeśaṃsyamānaḥ śaṃsyamānau śaṃsyamānāḥ
Vocativeśaṃsyamāna śaṃsyamānau śaṃsyamānāḥ
Accusativeśaṃsyamānam śaṃsyamānau śaṃsyamānān
Instrumentalśaṃsyamānena śaṃsyamānābhyām śaṃsyamānaiḥ śaṃsyamānebhiḥ
Dativeśaṃsyamānāya śaṃsyamānābhyām śaṃsyamānebhyaḥ
Ablativeśaṃsyamānāt śaṃsyamānābhyām śaṃsyamānebhyaḥ
Genitiveśaṃsyamānasya śaṃsyamānayoḥ śaṃsyamānānām
Locativeśaṃsyamāne śaṃsyamānayoḥ śaṃsyamāneṣu

Compound śaṃsyamāna -

Adverb -śaṃsyamānam -śaṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria