Declension table of ?śaśaṃsvas

Deva

NeuterSingularDualPlural
Nominativeśaśaṃsvat śaśaṃsuṣī śaśaṃsvāṃsi
Vocativeśaśaṃsvat śaśaṃsuṣī śaśaṃsvāṃsi
Accusativeśaśaṃsvat śaśaṃsuṣī śaśaṃsvāṃsi
Instrumentalśaśaṃsuṣā śaśaṃsvadbhyām śaśaṃsvadbhiḥ
Dativeśaśaṃsuṣe śaśaṃsvadbhyām śaśaṃsvadbhyaḥ
Ablativeśaśaṃsuṣaḥ śaśaṃsvadbhyām śaśaṃsvadbhyaḥ
Genitiveśaśaṃsuṣaḥ śaśaṃsuṣoḥ śaśaṃsuṣām
Locativeśaśaṃsuṣi śaśaṃsuṣoḥ śaśaṃsvatsu

Compound śaśaṃsvat -

Adverb -śaśaṃsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria