Declension table of ?śaṃsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśaṃsayiṣyantī śaṃsayiṣyantyau śaṃsayiṣyantyaḥ
Vocativeśaṃsayiṣyanti śaṃsayiṣyantyau śaṃsayiṣyantyaḥ
Accusativeśaṃsayiṣyantīm śaṃsayiṣyantyau śaṃsayiṣyantīḥ
Instrumentalśaṃsayiṣyantyā śaṃsayiṣyantībhyām śaṃsayiṣyantībhiḥ
Dativeśaṃsayiṣyantyai śaṃsayiṣyantībhyām śaṃsayiṣyantībhyaḥ
Ablativeśaṃsayiṣyantyāḥ śaṃsayiṣyantībhyām śaṃsayiṣyantībhyaḥ
Genitiveśaṃsayiṣyantyāḥ śaṃsayiṣyantyoḥ śaṃsayiṣyantīnām
Locativeśaṃsayiṣyantyām śaṃsayiṣyantyoḥ śaṃsayiṣyantīṣu

Compound śaṃsayiṣyanti - śaṃsayiṣyantī -

Adverb -śaṃsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria