Declension table of ?śaṃsayat

Deva

MasculineSingularDualPlural
Nominativeśaṃsayan śaṃsayantau śaṃsayantaḥ
Vocativeśaṃsayan śaṃsayantau śaṃsayantaḥ
Accusativeśaṃsayantam śaṃsayantau śaṃsayataḥ
Instrumentalśaṃsayatā śaṃsayadbhyām śaṃsayadbhiḥ
Dativeśaṃsayate śaṃsayadbhyām śaṃsayadbhyaḥ
Ablativeśaṃsayataḥ śaṃsayadbhyām śaṃsayadbhyaḥ
Genitiveśaṃsayataḥ śaṃsayatoḥ śaṃsayatām
Locativeśaṃsayati śaṃsayatoḥ śaṃsayatsu

Compound śaṃsayat -

Adverb -śaṃsayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria