Declension table of ?śaṃsayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśaṃsayiṣyamāṇam śaṃsayiṣyamāṇe śaṃsayiṣyamāṇāni
Vocativeśaṃsayiṣyamāṇa śaṃsayiṣyamāṇe śaṃsayiṣyamāṇāni
Accusativeśaṃsayiṣyamāṇam śaṃsayiṣyamāṇe śaṃsayiṣyamāṇāni
Instrumentalśaṃsayiṣyamāṇena śaṃsayiṣyamāṇābhyām śaṃsayiṣyamāṇaiḥ
Dativeśaṃsayiṣyamāṇāya śaṃsayiṣyamāṇābhyām śaṃsayiṣyamāṇebhyaḥ
Ablativeśaṃsayiṣyamāṇāt śaṃsayiṣyamāṇābhyām śaṃsayiṣyamāṇebhyaḥ
Genitiveśaṃsayiṣyamāṇasya śaṃsayiṣyamāṇayoḥ śaṃsayiṣyamāṇānām
Locativeśaṃsayiṣyamāṇe śaṃsayiṣyamāṇayoḥ śaṃsayiṣyamāṇeṣu

Compound śaṃsayiṣyamāṇa -

Adverb -śaṃsayiṣyamāṇam -śaṃsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria