Declension table of ?śaṃsiṣyat

Deva

MasculineSingularDualPlural
Nominativeśaṃsiṣyan śaṃsiṣyantau śaṃsiṣyantaḥ
Vocativeśaṃsiṣyan śaṃsiṣyantau śaṃsiṣyantaḥ
Accusativeśaṃsiṣyantam śaṃsiṣyantau śaṃsiṣyataḥ
Instrumentalśaṃsiṣyatā śaṃsiṣyadbhyām śaṃsiṣyadbhiḥ
Dativeśaṃsiṣyate śaṃsiṣyadbhyām śaṃsiṣyadbhyaḥ
Ablativeśaṃsiṣyataḥ śaṃsiṣyadbhyām śaṃsiṣyadbhyaḥ
Genitiveśaṃsiṣyataḥ śaṃsiṣyatoḥ śaṃsiṣyatām
Locativeśaṃsiṣyati śaṃsiṣyatoḥ śaṃsiṣyatsu

Compound śaṃsiṣyat -

Adverb -śaṃsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria