Declension table of ?śaṃsayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśaṃsayiṣyan śaṃsayiṣyantau śaṃsayiṣyantaḥ
Vocativeśaṃsayiṣyan śaṃsayiṣyantau śaṃsayiṣyantaḥ
Accusativeśaṃsayiṣyantam śaṃsayiṣyantau śaṃsayiṣyataḥ
Instrumentalśaṃsayiṣyatā śaṃsayiṣyadbhyām śaṃsayiṣyadbhiḥ
Dativeśaṃsayiṣyate śaṃsayiṣyadbhyām śaṃsayiṣyadbhyaḥ
Ablativeśaṃsayiṣyataḥ śaṃsayiṣyadbhyām śaṃsayiṣyadbhyaḥ
Genitiveśaṃsayiṣyataḥ śaṃsayiṣyatoḥ śaṃsayiṣyatām
Locativeśaṃsayiṣyati śaṃsayiṣyatoḥ śaṃsayiṣyatsu

Compound śaṃsayiṣyat -

Adverb -śaṃsayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria