Declension table of ?śaṃsayamāna

Deva

NeuterSingularDualPlural
Nominativeśaṃsayamānam śaṃsayamāne śaṃsayamānāni
Vocativeśaṃsayamāna śaṃsayamāne śaṃsayamānāni
Accusativeśaṃsayamānam śaṃsayamāne śaṃsayamānāni
Instrumentalśaṃsayamānena śaṃsayamānābhyām śaṃsayamānaiḥ
Dativeśaṃsayamānāya śaṃsayamānābhyām śaṃsayamānebhyaḥ
Ablativeśaṃsayamānāt śaṃsayamānābhyām śaṃsayamānebhyaḥ
Genitiveśaṃsayamānasya śaṃsayamānayoḥ śaṃsayamānānām
Locativeśaṃsayamāne śaṃsayamānayoḥ śaṃsayamāneṣu

Compound śaṃsayamāna -

Adverb -śaṃsayamānam -śaṃsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria