तिङन्तावली शंस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशंसति शंसतः शंसन्ति
मध्यमशंससि शंसथः शंसथ
उत्तमशंसामि शंसावः शंसामः


कर्मणिएकद्विबहु
प्रथमशस्यते शस्येते शस्यन्ते
मध्यमशस्यसे शस्येथे शस्यध्वे
उत्तमशस्ये शस्यावहे शस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशंसत् अशंसताम् अशंसन्
मध्यमअशंसः अशंसतम् अशंसत
उत्तमअशंसम् अशंसाव अशंसाम


कर्मणिएकद्विबहु
प्रथमअशस्यत अशस्येताम् अशस्यन्त
मध्यमअशस्यथाः अशस्येथाम् अशस्यध्वम्
उत्तमअशस्ये अशस्यावहि अशस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशंसेत् शंसेताम् शंसेयुः
मध्यमशंसेः शंसेतम् शंसेत
उत्तमशंसेयम् शंसेव शंसेम


कर्मणिएकद्विबहु
प्रथमशस्येत शस्येयाताम् शस्येरन्
मध्यमशस्येथाः शस्येयाथाम् शस्येध्वम्
उत्तमशस्येय शस्येवहि शस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशंसतु शंसताम् शंसन्तु
मध्यमशंस शंसतम् शंसत
उत्तमशंसानि शंसाव शंसाम


कर्मणिएकद्विबहु
प्रथमशस्यताम् शस्येताम् शस्यन्ताम्
मध्यमशस्यस्व शस्येथाम् शस्यध्वम्
उत्तमशस्यै शस्यावहै शस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशंसिष्यति शंसिष्यतः शंसिष्यन्ति
मध्यमशंसिष्यसि शंसिष्यथः शंसिष्यथ
उत्तमशंसिष्यामि शंसिष्यावः शंसिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमशस्ता शस्तारौ शस्तारः
मध्यमशस्तासि शस्तास्थः शस्तास्थ
उत्तमशस्तास्मि शस्तास्वः शस्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशंस शशंसतुः शशंसुः
मध्यमशशंसिथ शशंसथुः शशंस
उत्तमशशंस शशंसिव शशंसिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशस्यात् शस्यास्ताम् शस्यासुः
मध्यमशस्याः शस्यास्तम् शस्यास्त
उत्तमशस्यासम् शस्यास्व शस्यास्म

कृदन्त

क्त
शस्त m. n. शस्ता f.

क्तवतु
शस्तवत् m. n. शस्तवती f.

शतृ
शंसत् m. n. शंसन्ती f.

शानच् कर्मणि
शस्यमान m. n. शस्यमाना f.

लुडादेश पर
शंसिष्यत् m. n. शंसिष्यन्ती f.

तव्य
शस्तव्य m. n. शस्तव्या f.

यत्
शंस्य m. n. शंस्या f.

अनीयर्
शंसनीय m. n. शंसनीया f.

यत्
शस्य m. n. शस्या f.

लिडादेश पर
शशंस्वस् m. n. शशंसुषी f.

अव्यय

तुमुन्
शस्तुम्

क्त्वा
शस्त्वा

क्त्वा
शंसित्वा

ल्यप्
॰शस्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमशंसयति शंसयतः शंसयन्ति
मध्यमशंसयसि शंसयथः शंसयथ
उत्तमशंसयामि शंसयावः शंसयामः


आत्मनेपदेएकद्विबहु
प्रथमशंसयते शंसयेते शंसयन्ते
मध्यमशंसयसे शंसयेथे शंसयध्वे
उत्तमशंसये शंसयावहे शंसयामहे


कर्मणिएकद्विबहु
प्रथमशंस्यते शंस्येते शंस्यन्ते
मध्यमशंस्यसे शंस्येथे शंस्यध्वे
उत्तमशंस्ये शंस्यावहे शंस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशंसयत् अशंसयताम् अशंसयन्
मध्यमअशंसयः अशंसयतम् अशंसयत
उत्तमअशंसयम् अशंसयाव अशंसयाम


आत्मनेपदेएकद्विबहु
प्रथमअशंसयत अशंसयेताम् अशंसयन्त
मध्यमअशंसयथाः अशंसयेथाम् अशंसयध्वम्
उत्तमअशंसये अशंसयावहि अशंसयामहि


कर्मणिएकद्विबहु
प्रथमअशंस्यत अशंस्येताम् अशंस्यन्त
मध्यमअशंस्यथाः अशंस्येथाम् अशंस्यध्वम्
उत्तमअशंस्ये अशंस्यावहि अशंस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशंसयेत् शंसयेताम् शंसयेयुः
मध्यमशंसयेः शंसयेतम् शंसयेत
उत्तमशंसयेयम् शंसयेव शंसयेम


आत्मनेपदेएकद्विबहु
प्रथमशंसयेत शंसयेयाताम् शंसयेरन्
मध्यमशंसयेथाः शंसयेयाथाम् शंसयेध्वम्
उत्तमशंसयेय शंसयेवहि शंसयेमहि


कर्मणिएकद्विबहु
प्रथमशंस्येत शंस्येयाताम् शंस्येरन्
मध्यमशंस्येथाः शंस्येयाथाम् शंस्येध्वम्
उत्तमशंस्येय शंस्येवहि शंस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशंसयतु शंसयताम् शंसयन्तु
मध्यमशंसय शंसयतम् शंसयत
उत्तमशंसयानि शंसयाव शंसयाम


आत्मनेपदेएकद्विबहु
प्रथमशंसयताम् शंसयेताम् शंसयन्ताम्
मध्यमशंसयस्व शंसयेथाम् शंसयध्वम्
उत्तमशंसयै शंसयावहै शंसयामहै


कर्मणिएकद्विबहु
प्रथमशंस्यताम् शंस्येताम् शंस्यन्ताम्
मध्यमशंस्यस्व शंस्येथाम् शंस्यध्वम्
उत्तमशंस्यै शंस्यावहै शंस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशंसयिष्यति शंसयिष्यतः शंसयिष्यन्ति
मध्यमशंसयिष्यसि शंसयिष्यथः शंसयिष्यथ
उत्तमशंसयिष्यामि शंसयिष्यावः शंसयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशंसयिष्यते शंसयिष्येते शंसयिष्यन्ते
मध्यमशंसयिष्यसे शंसयिष्येथे शंसयिष्यध्वे
उत्तमशंसयिष्ये शंसयिष्यावहे शंसयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशंसयिता शंसयितारौ शंसयितारः
मध्यमशंसयितासि शंसयितास्थः शंसयितास्थ
उत्तमशंसयितास्मि शंसयितास्वः शंसयितास्मः

कृदन्त

क्त
शंसित m. n. शंसिता f.

क्तवतु
शंसितवत् m. n. शंसितवती f.

शतृ
शंसयत् m. n. शंसयन्ती f.

शानच्
शंसयमान m. n. शंसयमाना f.

शानच् कर्मणि
शंस्यमान m. n. शंस्यमाना f.

लुडादेश पर
शंसयिष्यत् m. n. शंसयिष्यन्ती f.

लुडादेश आत्म
शंसयिष्यमाण m. n. शंसयिष्यमाणा f.

यत्
शंस्य m. n. शंस्या f.

अनीयर्
शंसनीय m. n. शंसनीया f.

तव्य
शंसयितव्य m. n. शंसयितव्या f.

अव्यय

तुमुन्
शंसयितुम्

क्त्वा
शंसयित्वा

ल्यप्
॰शंस्य

लिट्
शंसयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria