Conjugation tables of sṛp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsarpāmi sarpāvaḥ sarpāmaḥ
Secondsarpasi sarpathaḥ sarpatha
Thirdsarpati sarpataḥ sarpanti


PassiveSingularDualPlural
Firstsṛpye sṛpyāvahe sṛpyāmahe
Secondsṛpyase sṛpyethe sṛpyadhve
Thirdsṛpyate sṛpyete sṛpyante


Imperfect

ActiveSingularDualPlural
Firstasarpam asarpāva asarpāma
Secondasarpaḥ asarpatam asarpata
Thirdasarpat asarpatām asarpan


PassiveSingularDualPlural
Firstasṛpye asṛpyāvahi asṛpyāmahi
Secondasṛpyathāḥ asṛpyethām asṛpyadhvam
Thirdasṛpyata asṛpyetām asṛpyanta


Optative

ActiveSingularDualPlural
Firstsarpeyam sarpeva sarpema
Secondsarpeḥ sarpetam sarpeta
Thirdsarpet sarpetām sarpeyuḥ


PassiveSingularDualPlural
Firstsṛpyeya sṛpyevahi sṛpyemahi
Secondsṛpyethāḥ sṛpyeyāthām sṛpyedhvam
Thirdsṛpyeta sṛpyeyātām sṛpyeran


Imperative

ActiveSingularDualPlural
Firstsarpāṇi sarpāva sarpāma
Secondsarpa sarpatam sarpata
Thirdsarpatu sarpatām sarpantu


PassiveSingularDualPlural
Firstsṛpyai sṛpyāvahai sṛpyāmahai
Secondsṛpyasva sṛpyethām sṛpyadhvam
Thirdsṛpyatām sṛpyetām sṛpyantām


Future

ActiveSingularDualPlural
Firstsarpsyāmi sarpsyāvaḥ sarpsyāmaḥ
Secondsarpsyasi sarpsyathaḥ sarpsyatha
Thirdsarpsyati sarpsyataḥ sarpsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsarptāsmi sarptāsvaḥ sarptāsmaḥ
Secondsarptāsi sarptāsthaḥ sarptāstha
Thirdsarptā sarptārau sarptāraḥ


Perfect

ActiveSingularDualPlural
Firstsasarpa sasṛpiva sasṛpima
Secondsasarpitha sasṛpathuḥ sasṛpa
Thirdsasarpa sasṛpatuḥ sasṛpuḥ


Benedictive

ActiveSingularDualPlural
Firstsṛpyāsam sṛpyāsva sṛpyāsma
Secondsṛpyāḥ sṛpyāstam sṛpyāsta
Thirdsṛpyāt sṛpyāstām sṛpyāsuḥ

Participles

Past Passive Participle
sṛpta m. n. sṛptā f.

Past Active Participle
sṛptavat m. n. sṛptavatī f.

Present Active Participle
sarpat m. n. sarpantī f.

Present Passive Participle
sṛpyamāṇa m. n. sṛpyamāṇā f.

Future Active Participle
sarpsyat m. n. sarpsyantī f.

Future Passive Participle
sarptavya m. n. sarptavyā f.

Future Passive Participle
sṛpya m. n. sṛpyā f.

Future Passive Participle
sarpaṇīya m. n. sarpaṇīyā f.

Perfect Active Participle
sasṛpvas m. n. sasṛpuṣī f.

Indeclinable forms

Infinitive
sarpitum

Absolutive
sṛptvā

Absolutive
-sṛpya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsarpayāmi sarpayāvaḥ sarpayāmaḥ
Secondsarpayasi sarpayathaḥ sarpayatha
Thirdsarpayati sarpayataḥ sarpayanti


MiddleSingularDualPlural
Firstsarpaye sarpayāvahe sarpayāmahe
Secondsarpayase sarpayethe sarpayadhve
Thirdsarpayate sarpayete sarpayante


PassiveSingularDualPlural
Firstsarpye sarpyāvahe sarpyāmahe
Secondsarpyase sarpyethe sarpyadhve
Thirdsarpyate sarpyete sarpyante


Imperfect

ActiveSingularDualPlural
Firstasarpayam asarpayāva asarpayāma
Secondasarpayaḥ asarpayatam asarpayata
Thirdasarpayat asarpayatām asarpayan


MiddleSingularDualPlural
Firstasarpaye asarpayāvahi asarpayāmahi
Secondasarpayathāḥ asarpayethām asarpayadhvam
Thirdasarpayata asarpayetām asarpayanta


PassiveSingularDualPlural
Firstasarpye asarpyāvahi asarpyāmahi
Secondasarpyathāḥ asarpyethām asarpyadhvam
Thirdasarpyata asarpyetām asarpyanta


Optative

ActiveSingularDualPlural
Firstsarpayeyam sarpayeva sarpayema
Secondsarpayeḥ sarpayetam sarpayeta
Thirdsarpayet sarpayetām sarpayeyuḥ


MiddleSingularDualPlural
Firstsarpayeya sarpayevahi sarpayemahi
Secondsarpayethāḥ sarpayeyāthām sarpayedhvam
Thirdsarpayeta sarpayeyātām sarpayeran


PassiveSingularDualPlural
Firstsarpyeya sarpyevahi sarpyemahi
Secondsarpyethāḥ sarpyeyāthām sarpyedhvam
Thirdsarpyeta sarpyeyātām sarpyeran


Imperative

ActiveSingularDualPlural
Firstsarpayāṇi sarpayāva sarpayāma
Secondsarpaya sarpayatam sarpayata
Thirdsarpayatu sarpayatām sarpayantu


MiddleSingularDualPlural
Firstsarpayai sarpayāvahai sarpayāmahai
Secondsarpayasva sarpayethām sarpayadhvam
Thirdsarpayatām sarpayetām sarpayantām


PassiveSingularDualPlural
Firstsarpyai sarpyāvahai sarpyāmahai
Secondsarpyasva sarpyethām sarpyadhvam
Thirdsarpyatām sarpyetām sarpyantām


Future

ActiveSingularDualPlural
Firstsarpayiṣyāmi sarpayiṣyāvaḥ sarpayiṣyāmaḥ
Secondsarpayiṣyasi sarpayiṣyathaḥ sarpayiṣyatha
Thirdsarpayiṣyati sarpayiṣyataḥ sarpayiṣyanti


MiddleSingularDualPlural
Firstsarpayiṣye sarpayiṣyāvahe sarpayiṣyāmahe
Secondsarpayiṣyase sarpayiṣyethe sarpayiṣyadhve
Thirdsarpayiṣyate sarpayiṣyete sarpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsarpayitāsmi sarpayitāsvaḥ sarpayitāsmaḥ
Secondsarpayitāsi sarpayitāsthaḥ sarpayitāstha
Thirdsarpayitā sarpayitārau sarpayitāraḥ

Participles

Past Passive Participle
sarpita m. n. sarpitā f.

Past Active Participle
sarpitavat m. n. sarpitavatī f.

Present Active Participle
sarpayat m. n. sarpayantī f.

Present Middle Participle
sarpayamāṇa m. n. sarpayamāṇā f.

Present Passive Participle
sarpyamāṇa m. n. sarpyamāṇā f.

Future Active Participle
sarpayiṣyat m. n. sarpayiṣyantī f.

Future Middle Participle
sarpayiṣyamāṇa m. n. sarpayiṣyamāṇā f.

Future Passive Participle
sarpya m. n. sarpyā f.

Future Passive Participle
sarpaṇīya m. n. sarpaṇīyā f.

Future Passive Participle
sarpayitavya m. n. sarpayitavyā f.

Indeclinable forms

Infinitive
sarpayitum

Absolutive
sarpayitvā

Absolutive
-sarpya

Periphrastic Perfect
sarpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria