Declension table of ?sṛptavatī

Deva

FeminineSingularDualPlural
Nominativesṛptavatī sṛptavatyau sṛptavatyaḥ
Vocativesṛptavati sṛptavatyau sṛptavatyaḥ
Accusativesṛptavatīm sṛptavatyau sṛptavatīḥ
Instrumentalsṛptavatyā sṛptavatībhyām sṛptavatībhiḥ
Dativesṛptavatyai sṛptavatībhyām sṛptavatībhyaḥ
Ablativesṛptavatyāḥ sṛptavatībhyām sṛptavatībhyaḥ
Genitivesṛptavatyāḥ sṛptavatyoḥ sṛptavatīnām
Locativesṛptavatyām sṛptavatyoḥ sṛptavatīṣu

Compound sṛptavati - sṛptavatī -

Adverb -sṛptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria