Declension table of ?sṛpyamāṇa

Deva

NeuterSingularDualPlural
Nominativesṛpyamāṇam sṛpyamāṇe sṛpyamāṇāni
Vocativesṛpyamāṇa sṛpyamāṇe sṛpyamāṇāni
Accusativesṛpyamāṇam sṛpyamāṇe sṛpyamāṇāni
Instrumentalsṛpyamāṇena sṛpyamāṇābhyām sṛpyamāṇaiḥ
Dativesṛpyamāṇāya sṛpyamāṇābhyām sṛpyamāṇebhyaḥ
Ablativesṛpyamāṇāt sṛpyamāṇābhyām sṛpyamāṇebhyaḥ
Genitivesṛpyamāṇasya sṛpyamāṇayoḥ sṛpyamāṇānām
Locativesṛpyamāṇe sṛpyamāṇayoḥ sṛpyamāṇeṣu

Compound sṛpyamāṇa -

Adverb -sṛpyamāṇam -sṛpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria