Declension table of ?sarpitavatī

Deva

FeminineSingularDualPlural
Nominativesarpitavatī sarpitavatyau sarpitavatyaḥ
Vocativesarpitavati sarpitavatyau sarpitavatyaḥ
Accusativesarpitavatīm sarpitavatyau sarpitavatīḥ
Instrumentalsarpitavatyā sarpitavatībhyām sarpitavatībhiḥ
Dativesarpitavatyai sarpitavatībhyām sarpitavatībhyaḥ
Ablativesarpitavatyāḥ sarpitavatībhyām sarpitavatībhyaḥ
Genitivesarpitavatyāḥ sarpitavatyoḥ sarpitavatīnām
Locativesarpitavatyām sarpitavatyoḥ sarpitavatīṣu

Compound sarpitavati - sarpitavatī -

Adverb -sarpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria