Declension table of ?sasṛpvas

Deva

NeuterSingularDualPlural
Nominativesasṛpvat sasṛpuṣī sasṛpvāṃsi
Vocativesasṛpvat sasṛpuṣī sasṛpvāṃsi
Accusativesasṛpvat sasṛpuṣī sasṛpvāṃsi
Instrumentalsasṛpuṣā sasṛpvadbhyām sasṛpvadbhiḥ
Dativesasṛpuṣe sasṛpvadbhyām sasṛpvadbhyaḥ
Ablativesasṛpuṣaḥ sasṛpvadbhyām sasṛpvadbhyaḥ
Genitivesasṛpuṣaḥ sasṛpuṣoḥ sasṛpuṣām
Locativesasṛpuṣi sasṛpuṣoḥ sasṛpvatsu

Compound sasṛpvat -

Adverb -sasṛpvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria