Declension table of ?sarpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesarpayiṣyamāṇā sarpayiṣyamāṇe sarpayiṣyamāṇāḥ
Vocativesarpayiṣyamāṇe sarpayiṣyamāṇe sarpayiṣyamāṇāḥ
Accusativesarpayiṣyamāṇām sarpayiṣyamāṇe sarpayiṣyamāṇāḥ
Instrumentalsarpayiṣyamāṇayā sarpayiṣyamāṇābhyām sarpayiṣyamāṇābhiḥ
Dativesarpayiṣyamāṇāyai sarpayiṣyamāṇābhyām sarpayiṣyamāṇābhyaḥ
Ablativesarpayiṣyamāṇāyāḥ sarpayiṣyamāṇābhyām sarpayiṣyamāṇābhyaḥ
Genitivesarpayiṣyamāṇāyāḥ sarpayiṣyamāṇayoḥ sarpayiṣyamāṇānām
Locativesarpayiṣyamāṇāyām sarpayiṣyamāṇayoḥ sarpayiṣyamāṇāsu

Adverb -sarpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria