Declension table of ?sarpitavat

Deva

MasculineSingularDualPlural
Nominativesarpitavān sarpitavantau sarpitavantaḥ
Vocativesarpitavan sarpitavantau sarpitavantaḥ
Accusativesarpitavantam sarpitavantau sarpitavataḥ
Instrumentalsarpitavatā sarpitavadbhyām sarpitavadbhiḥ
Dativesarpitavate sarpitavadbhyām sarpitavadbhyaḥ
Ablativesarpitavataḥ sarpitavadbhyām sarpitavadbhyaḥ
Genitivesarpitavataḥ sarpitavatoḥ sarpitavatām
Locativesarpitavati sarpitavatoḥ sarpitavatsu

Compound sarpitavat -

Adverb -sarpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria