Declension table of ?sarpyamāṇā

Deva

FeminineSingularDualPlural
Nominativesarpyamāṇā sarpyamāṇe sarpyamāṇāḥ
Vocativesarpyamāṇe sarpyamāṇe sarpyamāṇāḥ
Accusativesarpyamāṇām sarpyamāṇe sarpyamāṇāḥ
Instrumentalsarpyamāṇayā sarpyamāṇābhyām sarpyamāṇābhiḥ
Dativesarpyamāṇāyai sarpyamāṇābhyām sarpyamāṇābhyaḥ
Ablativesarpyamāṇāyāḥ sarpyamāṇābhyām sarpyamāṇābhyaḥ
Genitivesarpyamāṇāyāḥ sarpyamāṇayoḥ sarpyamāṇānām
Locativesarpyamāṇāyām sarpyamāṇayoḥ sarpyamāṇāsu

Adverb -sarpyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria