Declension table of ?sṛpya

Deva

MasculineSingularDualPlural
Nominativesṛpyaḥ sṛpyau sṛpyāḥ
Vocativesṛpya sṛpyau sṛpyāḥ
Accusativesṛpyam sṛpyau sṛpyān
Instrumentalsṛpyeṇa sṛpyābhyām sṛpyaiḥ sṛpyebhiḥ
Dativesṛpyāya sṛpyābhyām sṛpyebhyaḥ
Ablativesṛpyāt sṛpyābhyām sṛpyebhyaḥ
Genitivesṛpyasya sṛpyayoḥ sṛpyāṇām
Locativesṛpye sṛpyayoḥ sṛpyeṣu

Compound sṛpya -

Adverb -sṛpyam -sṛpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria