Declension table of ?sarpyamāṇa

Deva

NeuterSingularDualPlural
Nominativesarpyamāṇam sarpyamāṇe sarpyamāṇāni
Vocativesarpyamāṇa sarpyamāṇe sarpyamāṇāni
Accusativesarpyamāṇam sarpyamāṇe sarpyamāṇāni
Instrumentalsarpyamāṇena sarpyamāṇābhyām sarpyamāṇaiḥ
Dativesarpyamāṇāya sarpyamāṇābhyām sarpyamāṇebhyaḥ
Ablativesarpyamāṇāt sarpyamāṇābhyām sarpyamāṇebhyaḥ
Genitivesarpyamāṇasya sarpyamāṇayoḥ sarpyamāṇānām
Locativesarpyamāṇe sarpyamāṇayoḥ sarpyamāṇeṣu

Compound sarpyamāṇa -

Adverb -sarpyamāṇam -sarpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria