Declension table of sṛpta

Deva

NeuterSingularDualPlural
Nominativesṛptam sṛpte sṛptāni
Vocativesṛpta sṛpte sṛptāni
Accusativesṛptam sṛpte sṛptāni
Instrumentalsṛptena sṛptābhyām sṛptaiḥ
Dativesṛptāya sṛptābhyām sṛptebhyaḥ
Ablativesṛptāt sṛptābhyām sṛptebhyaḥ
Genitivesṛptasya sṛptayoḥ sṛptānām
Locativesṛpte sṛptayoḥ sṛpteṣu

Compound sṛpta -

Adverb -sṛptam -sṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria