Declension table of sarpita

Deva

NeuterSingularDualPlural
Nominativesarpitam sarpite sarpitāni
Vocativesarpita sarpite sarpitāni
Accusativesarpitam sarpite sarpitāni
Instrumentalsarpitena sarpitābhyām sarpitaiḥ
Dativesarpitāya sarpitābhyām sarpitebhyaḥ
Ablativesarpitāt sarpitābhyām sarpitebhyaḥ
Genitivesarpitasya sarpitayoḥ sarpitānām
Locativesarpite sarpitayoḥ sarpiteṣu

Compound sarpita -

Adverb -sarpitam -sarpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria