Declension table of ?sṛpya

Deva

NeuterSingularDualPlural
Nominativesṛpyam sṛpye sṛpyāṇi
Vocativesṛpya sṛpye sṛpyāṇi
Accusativesṛpyam sṛpye sṛpyāṇi
Instrumentalsṛpyeṇa sṛpyābhyām sṛpyaiḥ
Dativesṛpyāya sṛpyābhyām sṛpyebhyaḥ
Ablativesṛpyāt sṛpyābhyām sṛpyebhyaḥ
Genitivesṛpyasya sṛpyayoḥ sṛpyāṇām
Locativesṛpye sṛpyayoḥ sṛpyeṣu

Compound sṛpya -

Adverb -sṛpyam -sṛpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria