Declension table of ?sarpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesarpayiṣyantī sarpayiṣyantyau sarpayiṣyantyaḥ
Vocativesarpayiṣyanti sarpayiṣyantyau sarpayiṣyantyaḥ
Accusativesarpayiṣyantīm sarpayiṣyantyau sarpayiṣyantīḥ
Instrumentalsarpayiṣyantyā sarpayiṣyantībhyām sarpayiṣyantībhiḥ
Dativesarpayiṣyantyai sarpayiṣyantībhyām sarpayiṣyantībhyaḥ
Ablativesarpayiṣyantyāḥ sarpayiṣyantībhyām sarpayiṣyantībhyaḥ
Genitivesarpayiṣyantyāḥ sarpayiṣyantyoḥ sarpayiṣyantīnām
Locativesarpayiṣyantyām sarpayiṣyantyoḥ sarpayiṣyantīṣu

Compound sarpayiṣyanti - sarpayiṣyantī -

Adverb -sarpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria