Declension table of ?sarptavya

Deva

MasculineSingularDualPlural
Nominativesarptavyaḥ sarptavyau sarptavyāḥ
Vocativesarptavya sarptavyau sarptavyāḥ
Accusativesarptavyam sarptavyau sarptavyān
Instrumentalsarptavyena sarptavyābhyām sarptavyaiḥ sarptavyebhiḥ
Dativesarptavyāya sarptavyābhyām sarptavyebhyaḥ
Ablativesarptavyāt sarptavyābhyām sarptavyebhyaḥ
Genitivesarptavyasya sarptavyayoḥ sarptavyānām
Locativesarptavye sarptavyayoḥ sarptavyeṣu

Compound sarptavya -

Adverb -sarptavyam -sarptavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria