Declension table of sarpita

Deva

MasculineSingularDualPlural
Nominativesarpitaḥ sarpitau sarpitāḥ
Vocativesarpita sarpitau sarpitāḥ
Accusativesarpitam sarpitau sarpitān
Instrumentalsarpitena sarpitābhyām sarpitaiḥ sarpitebhiḥ
Dativesarpitāya sarpitābhyām sarpitebhyaḥ
Ablativesarpitāt sarpitābhyām sarpitebhyaḥ
Genitivesarpitasya sarpitayoḥ sarpitānām
Locativesarpite sarpitayoḥ sarpiteṣu

Compound sarpita -

Adverb -sarpitam -sarpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria