Declension table of ?sarpayitavya

Deva

MasculineSingularDualPlural
Nominativesarpayitavyaḥ sarpayitavyau sarpayitavyāḥ
Vocativesarpayitavya sarpayitavyau sarpayitavyāḥ
Accusativesarpayitavyam sarpayitavyau sarpayitavyān
Instrumentalsarpayitavyena sarpayitavyābhyām sarpayitavyaiḥ sarpayitavyebhiḥ
Dativesarpayitavyāya sarpayitavyābhyām sarpayitavyebhyaḥ
Ablativesarpayitavyāt sarpayitavyābhyām sarpayitavyebhyaḥ
Genitivesarpayitavyasya sarpayitavyayoḥ sarpayitavyānām
Locativesarpayitavye sarpayitavyayoḥ sarpayitavyeṣu

Compound sarpayitavya -

Adverb -sarpayitavyam -sarpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria