तिङन्तावली सृप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसर्पति सर्पतः सर्पन्ति
मध्यमसर्पसि सर्पथः सर्पथ
उत्तमसर्पामि सर्पावः सर्पामः


कर्मणिएकद्विबहु
प्रथमसृप्यते सृप्येते सृप्यन्ते
मध्यमसृप्यसे सृप्येथे सृप्यध्वे
उत्तमसृप्ये सृप्यावहे सृप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसर्पत् असर्पताम् असर्पन्
मध्यमअसर्पः असर्पतम् असर्पत
उत्तमअसर्पम् असर्पाव असर्पाम


कर्मणिएकद्विबहु
प्रथमअसृप्यत असृप्येताम् असृप्यन्त
मध्यमअसृप्यथाः असृप्येथाम् असृप्यध्वम्
उत्तमअसृप्ये असृप्यावहि असृप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसर्पेत् सर्पेताम् सर्पेयुः
मध्यमसर्पेः सर्पेतम् सर्पेत
उत्तमसर्पेयम् सर्पेव सर्पेम


कर्मणिएकद्विबहु
प्रथमसृप्येत सृप्येयाताम् सृप्येरन्
मध्यमसृप्येथाः सृप्येयाथाम् सृप्येध्वम्
उत्तमसृप्येय सृप्येवहि सृप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसर्पतु सर्पताम् सर्पन्तु
मध्यमसर्प सर्पतम् सर्पत
उत्तमसर्पाणि सर्पाव सर्पाम


कर्मणिएकद्विबहु
प्रथमसृप्यताम् सृप्येताम् सृप्यन्ताम्
मध्यमसृप्यस्व सृप्येथाम् सृप्यध्वम्
उत्तमसृप्यै सृप्यावहै सृप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसर्प्स्यति सर्प्स्यतः सर्प्स्यन्ति
मध्यमसर्प्स्यसि सर्प्स्यथः सर्प्स्यथ
उत्तमसर्प्स्यामि सर्प्स्यावः सर्प्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमसर्प्ता सर्प्तारौ सर्प्तारः
मध्यमसर्प्तासि सर्प्तास्थः सर्प्तास्थ
उत्तमसर्प्तास्मि सर्प्तास्वः सर्प्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससर्प ससृपतुः ससृपुः
मध्यमससर्पिथ ससृपथुः ससृप
उत्तमससर्प ससृपिव ससृपिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसृप्यात् सृप्यास्ताम् सृप्यासुः
मध्यमसृप्याः सृप्यास्तम् सृप्यास्त
उत्तमसृप्यासम् सृप्यास्व सृप्यास्म

कृदन्त

क्त
सृप्त m. n. सृप्ता f.

क्तवतु
सृप्तवत् m. n. सृप्तवती f.

शतृ
सर्पत् m. n. सर्पन्ती f.

शानच् कर्मणि
सृप्यमाण m. n. सृप्यमाणा f.

लुडादेश पर
सर्प्स्यत् m. n. सर्प्स्यन्ती f.

तव्य
सर्प्तव्य m. n. सर्प्तव्या f.

यत्
सृप्य m. n. सृप्या f.

अनीयर्
सर्पणीय m. n. सर्पणीया f.

लिडादेश पर
ससृप्वस् m. n. ससृपुषी f.

अव्यय

तुमुन्
सर्पितुम्

क्त्वा
सृप्त्वा

ल्यप्
॰सृप्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमसर्पयति सर्पयतः सर्पयन्ति
मध्यमसर्पयसि सर्पयथः सर्पयथ
उत्तमसर्पयामि सर्पयावः सर्पयामः


आत्मनेपदेएकद्विबहु
प्रथमसर्पयते सर्पयेते सर्पयन्ते
मध्यमसर्पयसे सर्पयेथे सर्पयध्वे
उत्तमसर्पये सर्पयावहे सर्पयामहे


कर्मणिएकद्विबहु
प्रथमसर्प्यते सर्प्येते सर्प्यन्ते
मध्यमसर्प्यसे सर्प्येथे सर्प्यध्वे
उत्तमसर्प्ये सर्प्यावहे सर्प्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसर्पयत् असर्पयताम् असर्पयन्
मध्यमअसर्पयः असर्पयतम् असर्पयत
उत्तमअसर्पयम् असर्पयाव असर्पयाम


आत्मनेपदेएकद्विबहु
प्रथमअसर्पयत असर्पयेताम् असर्पयन्त
मध्यमअसर्पयथाः असर्पयेथाम् असर्पयध्वम्
उत्तमअसर्पये असर्पयावहि असर्पयामहि


कर्मणिएकद्विबहु
प्रथमअसर्प्यत असर्प्येताम् असर्प्यन्त
मध्यमअसर्प्यथाः असर्प्येथाम् असर्प्यध्वम्
उत्तमअसर्प्ये असर्प्यावहि असर्प्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसर्पयेत् सर्पयेताम् सर्पयेयुः
मध्यमसर्पयेः सर्पयेतम् सर्पयेत
उत्तमसर्पयेयम् सर्पयेव सर्पयेम


आत्मनेपदेएकद्विबहु
प्रथमसर्पयेत सर्पयेयाताम् सर्पयेरन्
मध्यमसर्पयेथाः सर्पयेयाथाम् सर्पयेध्वम्
उत्तमसर्पयेय सर्पयेवहि सर्पयेमहि


कर्मणिएकद्विबहु
प्रथमसर्प्येत सर्प्येयाताम् सर्प्येरन्
मध्यमसर्प्येथाः सर्प्येयाथाम् सर्प्येध्वम्
उत्तमसर्प्येय सर्प्येवहि सर्प्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसर्पयतु सर्पयताम् सर्पयन्तु
मध्यमसर्पय सर्पयतम् सर्पयत
उत्तमसर्पयाणि सर्पयाव सर्पयाम


आत्मनेपदेएकद्विबहु
प्रथमसर्पयताम् सर्पयेताम् सर्पयन्ताम्
मध्यमसर्पयस्व सर्पयेथाम् सर्पयध्वम्
उत्तमसर्पयै सर्पयावहै सर्पयामहै


कर्मणिएकद्विबहु
प्रथमसर्प्यताम् सर्प्येताम् सर्प्यन्ताम्
मध्यमसर्प्यस्व सर्प्येथाम् सर्प्यध्वम्
उत्तमसर्प्यै सर्प्यावहै सर्प्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसर्पयिष्यति सर्पयिष्यतः सर्पयिष्यन्ति
मध्यमसर्पयिष्यसि सर्पयिष्यथः सर्पयिष्यथ
उत्तमसर्पयिष्यामि सर्पयिष्यावः सर्पयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसर्पयिष्यते सर्पयिष्येते सर्पयिष्यन्ते
मध्यमसर्पयिष्यसे सर्पयिष्येथे सर्पयिष्यध्वे
उत्तमसर्पयिष्ये सर्पयिष्यावहे सर्पयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसर्पयिता सर्पयितारौ सर्पयितारः
मध्यमसर्पयितासि सर्पयितास्थः सर्पयितास्थ
उत्तमसर्पयितास्मि सर्पयितास्वः सर्पयितास्मः

कृदन्त

क्त
सर्पित m. n. सर्पिता f.

क्तवतु
सर्पितवत् m. n. सर्पितवती f.

शतृ
सर्पयत् m. n. सर्पयन्ती f.

शानच्
सर्पयमाण m. n. सर्पयमाणा f.

शानच् कर्मणि
सर्प्यमाण m. n. सर्प्यमाणा f.

लुडादेश पर
सर्पयिष्यत् m. n. सर्पयिष्यन्ती f.

लुडादेश आत्म
सर्पयिष्यमाण m. n. सर्पयिष्यमाणा f.

यत्
सर्प्य m. n. सर्प्या f.

अनीयर्
सर्पणीय m. n. सर्पणीया f.

तव्य
सर्पयितव्य m. n. सर्पयितव्या f.

अव्यय

तुमुन्
सर्पयितुम्

क्त्वा
सर्पयित्वा

ल्यप्
॰सर्प्य

लिट्
सर्पयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria