Declension table of ?sarpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesarpayiṣyamāṇam sarpayiṣyamāṇe sarpayiṣyamāṇāni
Vocativesarpayiṣyamāṇa sarpayiṣyamāṇe sarpayiṣyamāṇāni
Accusativesarpayiṣyamāṇam sarpayiṣyamāṇe sarpayiṣyamāṇāni
Instrumentalsarpayiṣyamāṇena sarpayiṣyamāṇābhyām sarpayiṣyamāṇaiḥ
Dativesarpayiṣyamāṇāya sarpayiṣyamāṇābhyām sarpayiṣyamāṇebhyaḥ
Ablativesarpayiṣyamāṇāt sarpayiṣyamāṇābhyām sarpayiṣyamāṇebhyaḥ
Genitivesarpayiṣyamāṇasya sarpayiṣyamāṇayoḥ sarpayiṣyamāṇānām
Locativesarpayiṣyamāṇe sarpayiṣyamāṇayoḥ sarpayiṣyamāṇeṣu

Compound sarpayiṣyamāṇa -

Adverb -sarpayiṣyamāṇam -sarpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria