Declension table of sṛpta

Deva

MasculineSingularDualPlural
Nominativesṛptaḥ sṛptau sṛptāḥ
Vocativesṛpta sṛptau sṛptāḥ
Accusativesṛptam sṛptau sṛptān
Instrumentalsṛptena sṛptābhyām sṛptaiḥ sṛptebhiḥ
Dativesṛptāya sṛptābhyām sṛptebhyaḥ
Ablativesṛptāt sṛptābhyām sṛptebhyaḥ
Genitivesṛptasya sṛptayoḥ sṛptānām
Locativesṛpte sṛptayoḥ sṛpteṣu

Compound sṛpta -

Adverb -sṛptam -sṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria