Declension table of ?sarpaṇīya

Deva

NeuterSingularDualPlural
Nominativesarpaṇīyam sarpaṇīye sarpaṇīyāni
Vocativesarpaṇīya sarpaṇīye sarpaṇīyāni
Accusativesarpaṇīyam sarpaṇīye sarpaṇīyāni
Instrumentalsarpaṇīyena sarpaṇīyābhyām sarpaṇīyaiḥ
Dativesarpaṇīyāya sarpaṇīyābhyām sarpaṇīyebhyaḥ
Ablativesarpaṇīyāt sarpaṇīyābhyām sarpaṇīyebhyaḥ
Genitivesarpaṇīyasya sarpaṇīyayoḥ sarpaṇīyānām
Locativesarpaṇīye sarpaṇīyayoḥ sarpaṇīyeṣu

Compound sarpaṇīya -

Adverb -sarpaṇīyam -sarpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria