Declension table of ?sarpaṇīya

Deva

MasculineSingularDualPlural
Nominativesarpaṇīyaḥ sarpaṇīyau sarpaṇīyāḥ
Vocativesarpaṇīya sarpaṇīyau sarpaṇīyāḥ
Accusativesarpaṇīyam sarpaṇīyau sarpaṇīyān
Instrumentalsarpaṇīyena sarpaṇīyābhyām sarpaṇīyaiḥ sarpaṇīyebhiḥ
Dativesarpaṇīyāya sarpaṇīyābhyām sarpaṇīyebhyaḥ
Ablativesarpaṇīyāt sarpaṇīyābhyām sarpaṇīyebhyaḥ
Genitivesarpaṇīyasya sarpaṇīyayoḥ sarpaṇīyānām
Locativesarpaṇīye sarpaṇīyayoḥ sarpaṇīyeṣu

Compound sarpaṇīya -

Adverb -sarpaṇīyam -sarpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria