Declension table of ?sarpitā

Deva

FeminineSingularDualPlural
Nominativesarpitā sarpite sarpitāḥ
Vocativesarpite sarpite sarpitāḥ
Accusativesarpitām sarpite sarpitāḥ
Instrumentalsarpitayā sarpitābhyām sarpitābhiḥ
Dativesarpitāyai sarpitābhyām sarpitābhyaḥ
Ablativesarpitāyāḥ sarpitābhyām sarpitābhyaḥ
Genitivesarpitāyāḥ sarpitayoḥ sarpitānām
Locativesarpitāyām sarpitayoḥ sarpitāsu

Adverb -sarpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria