Conjugation tables of hu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjuhomi juhuvaḥ juhumaḥ
Secondjuhoṣi juhuthaḥ juhutha
Thirdjuhoti juhutaḥ juhvati


MiddleSingularDualPlural
Firstjuhve juhuvahe juhumahe
Secondjuhuṣe juhvāthe juhudhve
Thirdjuhute juhvāte juhvate


PassiveSingularDualPlural
Firsthūye hūyāvahe hūyāmahe
Secondhūyase hūyethe hūyadhve
Thirdhūyate hūyete hūyante


Imperfect

ActiveSingularDualPlural
Firstajuhavam ajuhuva ajuhuma
Secondajuhoḥ ajuhutam ajuhuta
Thirdajuhot ajuhutām ajuhavuḥ


MiddleSingularDualPlural
Firstajuhvi ajuhuvahi ajuhumahi
Secondajuhuthāḥ ajuhvāthām ajuhudhvam
Thirdajuhuta ajuhvātām ajuhvata


PassiveSingularDualPlural
Firstahūye ahūyāvahi ahūyāmahi
Secondahūyathāḥ ahūyethām ahūyadhvam
Thirdahūyata ahūyetām ahūyanta


Optative

ActiveSingularDualPlural
Firstjuhuyām juhuyāva juhuyāma
Secondjuhuyāḥ juhuyātam juhuyāta
Thirdjuhuyāt juhuyātām juhuyuḥ


MiddleSingularDualPlural
Firstjuhvīya juhvīvahi juhvīmahi
Secondjuhvīthāḥ juhvīyāthām juhvīdhvam
Thirdjuhvīta juhvīyātām juhvīran


PassiveSingularDualPlural
Firsthūyeya hūyevahi hūyemahi
Secondhūyethāḥ hūyeyāthām hūyedhvam
Thirdhūyeta hūyeyātām hūyeran


Imperative

ActiveSingularDualPlural
Firstjuhavāni juhavāva juhavāma
Secondjuhudhi juhutam juhuta
Thirdjuhotu juhutām juhvatu


MiddleSingularDualPlural
Firstjuhavai juhavāvahai juhavāmahai
Secondjuhuṣva juhvāthām juhudhvam
Thirdjuhutām juhvātām juhvatām


PassiveSingularDualPlural
Firsthūyai hūyāvahai hūyāmahai
Secondhūyasva hūyethām hūyadhvam
Thirdhūyatām hūyetām hūyantām


Future

ActiveSingularDualPlural
Firsthoṣyāmi hoṣyāvaḥ hoṣyāmaḥ
Secondhoṣyasi hoṣyathaḥ hoṣyatha
Thirdhoṣyati hoṣyataḥ hoṣyanti


MiddleSingularDualPlural
Firsthoṣye hoṣyāvahe hoṣyāmahe
Secondhoṣyase hoṣyethe hoṣyadhve
Thirdhoṣyate hoṣyete hoṣyante


Conditional

ActiveSingularDualPlural
Firstahoṣyam ahoṣyāva ahoṣyāma
Secondahoṣyaḥ ahoṣyatam ahoṣyata
Thirdahoṣyat ahoṣyatām ahoṣyan


MiddleSingularDualPlural
Firstahoṣye ahoṣyāvahi ahoṣyāmahi
Secondahoṣyathāḥ ahoṣyethām ahoṣyadhvam
Thirdahoṣyata ahoṣyetām ahoṣyanta


Periphrastic Future

ActiveSingularDualPlural
Firsthotāsmi hotāsvaḥ hotāsmaḥ
Secondhotāsi hotāsthaḥ hotāstha
Thirdhotā hotārau hotāraḥ


Perfect

ActiveSingularDualPlural
Firstjuhāva juhava juhuva juhaviva juhuma juhavima
Secondjuhotha juhavitha juhuvathuḥ juhuva
Thirdjuhāva juhuvatuḥ juhuvuḥ


MiddleSingularDualPlural
Firstjuhuve juhuvivahe juhuvahe juhuvimahe juhumahe
Secondjuhuṣe juhuviṣe juhuvāthe juhuvidhve juhudhve
Thirdjuhuve juhuvāte juhuvire


Aorist

ActiveSingularDualPlural
Firstahauṣam ahauṣva ahauṣma
Secondahauṣīḥ ahauṣṭam ahauṣṭa
Thirdahauṣīt ahauṣṭām ahauṣuḥ


MiddleSingularDualPlural
Firstahoṣi ahoṣvahi ahoṣmahi
Secondahoṣṭhāḥ ahoṣāthām ahoḍhvam
Thirdahoṣṭa ahoṣātām ahoṣata


PassiveSingularDualPlural
First
Second
Thirdahāvi


Benedictive

ActiveSingularDualPlural
Firsthūyāsam hūyāsva hūyāsma
Secondhūyāḥ hūyāstam hūyāsta
Thirdhūyāt hūyāstām hūyāsuḥ

Participles

Past Passive Participle
huta m. n. hutā f.

Past Active Participle
hutavat m. n. hutavatī f.

Present Active Participle
juhvat m. n. juhvatī f.

Present Middle Participle
juhvāna m. n. juhvānā f.

Present Passive Participle
hūyamāna m. n. hūyamānā f.

Future Active Participle
hoṣyat m. n. hoṣyantī f.

Future Middle Participle
hoṣyamāṇa m. n. hoṣyamāṇā f.

Future Passive Participle
hotavya m. n. hotavyā f.

Future Passive Participle
havya m. n. havyā f.

Future Passive Participle
havanīya m. n. havanīyā f.

Perfect Active Participle
juhuvas m. n. juhūṣī f.

Perfect Middle Participle
juhvāna m. n. juhvānā f.

Indeclinable forms

Infinitive
hotum

Absolutive
hutvā

Absolutive
-hutya

Periphrastic Perfect
juhavām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstjohomi johavīmi johavvaḥ johavmaḥ
Secondjohoṣi johavīṣi johavthaḥ johavtha
Thirdjohoti johavīti johavtaḥ johavati


Imperfect

ActiveSingularDualPlural
Firstajohavam ajohavva ajohavma
Secondajohoḥ ajohavīḥ ajohavtam ajohavta
Thirdajohot ajohavīt ajohavtām ajohavuḥ


Optative

ActiveSingularDualPlural
Firstjohavyām johavyāva johavyāma
Secondjohavyāḥ johavyātam johavyāta
Thirdjohavyāt johavyātām johavyuḥ


Imperative

ActiveSingularDualPlural
Firstjohavāni johavāva johavāma
Secondjohavdhi johavtam johavta
Thirdjohotu johavītu johavtām johavatu

Participles

Present Active Participle
johavat m. n. johavatī f.

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstjuhūṣāmi juhūṣāvaḥ juhūṣāmaḥ
Secondjuhūṣasi juhūṣathaḥ juhūṣatha
Thirdjuhūṣati juhūṣataḥ juhūṣanti


PassiveSingularDualPlural
Firstjuhūṣye juhūṣyāvahe juhūṣyāmahe
Secondjuhūṣyase juhūṣyethe juhūṣyadhve
Thirdjuhūṣyate juhūṣyete juhūṣyante


Imperfect

ActiveSingularDualPlural
Firstajuhūṣam ajuhūṣāva ajuhūṣāma
Secondajuhūṣaḥ ajuhūṣatam ajuhūṣata
Thirdajuhūṣat ajuhūṣatām ajuhūṣan


PassiveSingularDualPlural
Firstajuhūṣye ajuhūṣyāvahi ajuhūṣyāmahi
Secondajuhūṣyathāḥ ajuhūṣyethām ajuhūṣyadhvam
Thirdajuhūṣyata ajuhūṣyetām ajuhūṣyanta


Optative

ActiveSingularDualPlural
Firstjuhūṣeyam juhūṣeva juhūṣema
Secondjuhūṣeḥ juhūṣetam juhūṣeta
Thirdjuhūṣet juhūṣetām juhūṣeyuḥ


PassiveSingularDualPlural
Firstjuhūṣyeya juhūṣyevahi juhūṣyemahi
Secondjuhūṣyethāḥ juhūṣyeyāthām juhūṣyedhvam
Thirdjuhūṣyeta juhūṣyeyātām juhūṣyeran


Imperative

ActiveSingularDualPlural
Firstjuhūṣāṇi juhūṣāva juhūṣāma
Secondjuhūṣa juhūṣatam juhūṣata
Thirdjuhūṣatu juhūṣatām juhūṣantu


PassiveSingularDualPlural
Firstjuhūṣyai juhūṣyāvahai juhūṣyāmahai
Secondjuhūṣyasva juhūṣyethām juhūṣyadhvam
Thirdjuhūṣyatām juhūṣyetām juhūṣyantām


Future

ActiveSingularDualPlural
Firstjuhūṣyāmi juhūṣyāvaḥ juhūṣyāmaḥ
Secondjuhūṣyasi juhūṣyathaḥ juhūṣyatha
Thirdjuhūṣyati juhūṣyataḥ juhūṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjuhūṣitāsmi juhūṣitāsvaḥ juhūṣitāsmaḥ
Secondjuhūṣitāsi juhūṣitāsthaḥ juhūṣitāstha
Thirdjuhūṣitā juhūṣitārau juhūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjujuhūṣa jujuhūṣiva jujuhūṣima
Secondjujuhūṣitha jujuhūṣathuḥ jujuhūṣa
Thirdjujuhūṣa jujuhūṣatuḥ jujuhūṣuḥ

Participles

Past Passive Participle
juhūṣita m. n. juhūṣitā f.

Past Active Participle
juhūṣitavat m. n. juhūṣitavatī f.

Present Active Participle
juhūṣat m. n. juhūṣantī f.

Present Passive Participle
juhūṣyamāṇa m. n. juhūṣyamāṇā f.

Future Active Participle
juhūṣyat m. n. juhūṣyantī f.

Future Passive Participle
juhūṣaṇīya m. n. juhūṣaṇīyā f.

Future Passive Participle
juhūṣya m. n. juhūṣyā f.

Future Passive Participle
juhūṣitavya m. n. juhūṣitavyā f.

Perfect Active Participle
jujuhūṣvas m. n. jujuhūṣuṣī f.

Indeclinable forms

Infinitive
juhūṣitum

Absolutive
juhūṣitvā

Absolutive
-juhūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria