Declension table of ?hotavya

Deva

NeuterSingularDualPlural
Nominativehotavyam hotavye hotavyāni
Vocativehotavya hotavye hotavyāni
Accusativehotavyam hotavye hotavyāni
Instrumentalhotavyena hotavyābhyām hotavyaiḥ
Dativehotavyāya hotavyābhyām hotavyebhyaḥ
Ablativehotavyāt hotavyābhyām hotavyebhyaḥ
Genitivehotavyasya hotavyayoḥ hotavyānām
Locativehotavye hotavyayoḥ hotavyeṣu

Compound hotavya -

Adverb -hotavyam -hotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria