Declension table of ?juhūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejuhūṣyamāṇaḥ juhūṣyamāṇau juhūṣyamāṇāḥ
Vocativejuhūṣyamāṇa juhūṣyamāṇau juhūṣyamāṇāḥ
Accusativejuhūṣyamāṇam juhūṣyamāṇau juhūṣyamāṇān
Instrumentaljuhūṣyamāṇena juhūṣyamāṇābhyām juhūṣyamāṇaiḥ juhūṣyamāṇebhiḥ
Dativejuhūṣyamāṇāya juhūṣyamāṇābhyām juhūṣyamāṇebhyaḥ
Ablativejuhūṣyamāṇāt juhūṣyamāṇābhyām juhūṣyamāṇebhyaḥ
Genitivejuhūṣyamāṇasya juhūṣyamāṇayoḥ juhūṣyamāṇānām
Locativejuhūṣyamāṇe juhūṣyamāṇayoḥ juhūṣyamāṇeṣu

Compound juhūṣyamāṇa -

Adverb -juhūṣyamāṇam -juhūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria