Declension table of ?juhūṣaṇīya

Deva

NeuterSingularDualPlural
Nominativejuhūṣaṇīyam juhūṣaṇīye juhūṣaṇīyāni
Vocativejuhūṣaṇīya juhūṣaṇīye juhūṣaṇīyāni
Accusativejuhūṣaṇīyam juhūṣaṇīye juhūṣaṇīyāni
Instrumentaljuhūṣaṇīyena juhūṣaṇīyābhyām juhūṣaṇīyaiḥ
Dativejuhūṣaṇīyāya juhūṣaṇīyābhyām juhūṣaṇīyebhyaḥ
Ablativejuhūṣaṇīyāt juhūṣaṇīyābhyām juhūṣaṇīyebhyaḥ
Genitivejuhūṣaṇīyasya juhūṣaṇīyayoḥ juhūṣaṇīyānām
Locativejuhūṣaṇīye juhūṣaṇīyayoḥ juhūṣaṇīyeṣu

Compound juhūṣaṇīya -

Adverb -juhūṣaṇīyam -juhūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria